A 92-12 Pāṇḍavagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 92/12
Title: Pāṇḍavagītā
Dimensions: 22 x 10 cm x 18 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1141
Remarks:


Reel No. A 92-12 Inventory No. 52268

Title Pāṇḍavagītā

Subject Vedanta

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.0 x 10.0 cm

Folios 17

Lines per Folio 7

Foliation figures on upperleft-hand and lower right-hnd margin of the verso, beneth the Title: pā. gī. and rāmaḥ

Place of Deposit NAK

Accession No. 4/1141

Manuscript Features

Scribble errores

Excerpts

Beginning

–tau kathayatāṃ na bhavanti rogāḥ || 2 ||

yudhiṣṭhirako nāma liyā dharmma baḍhi āvalā bhī(2)masenako nāma liyā pāpamocana holā arjunako nāma liyā śatruko nāsa holā (3) nakula sahadevako nāma liyā roga chuṭlā bhani śrīdharmmadevatāle viṃtigardā bhayā (4) || ||

brahmovāca ||

ye mānavā vigatarāgaparāparajñā

nārāyaṇaṃ suraguruṃ satataṃ (5) smaraṃti ||

dhyānena tena hata kilviṣa vedanās te

mātuḥ payodhararasaṃ na punaḥ pibanti (6) || 3 || (fol. 2r1–6)

End

agastya uvca ||

nimiṣaṃ nimiṣārdhaṃ vā (3) prāṇināṃ viṣnuciṃtanaṃ ||

tatra tatra kuruśretraṃ prayāgaṃ naimiṣaṃ vanaṃ || 62 ||

he nārāya(4)ṇa kastai pani eka ghari ādhā ghari tapāñiko ciṃtanā gari vasyo bhanyā tes ṭhāu ma(5)hā kurukṣetra prayāga naimiṣāraṇyavana samāna huṃcha bhani agasti ṛṣile viṃti gardā(6) [bha]yā || ||

vāmadeva uvāca ||

nimiṣaṃ nimiṣārdhaṃ vā ye smaraṃti janārdanaṃ ||

kratuko(7)ṭisahasrāṇāṃ te labhaṃte phalaṃ ca yat || 63 ||

he nārāyaṇa kasaile havos tāpani eka gha– (fol. 19v2–7)

Colophon

Microfilm Details

Reel No. A 92/12

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 08-06-2005

Bibliography