A 92-12 Pāṇḍavagītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 92/12
Title: Pāṇḍavagītā
Dimensions: 22 x 10 cm x 18 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1141
Remarks:
Reel No. A 92-12 Inventory No. 52268
Title Pāṇḍavagītā
Subject Vedanta
Language Sanskrit, Nepali
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 22.0 x 10.0 cm
Folios 17
Lines per Folio 7
Foliation figures on upperleft-hand and lower right-hnd margin of the verso, beneth the Title: pā. gī. and rāmaḥ
Place of Deposit NAK
Accession No. 4/1141
Manuscript Features
Scribble errores
Excerpts
Beginning
–tau kathayatāṃ na bhavanti rogāḥ || 2 ||
yudhiṣṭhirako nāma liyā dharmma baḍhi āvalā bhī(2)masenako nāma liyā pāpamocana holā arjunako nāma liyā śatruko nāsa holā (3) nakula sahadevako nāma liyā roga chuṭlā bhani śrīdharmmadevatāle viṃtigardā bhayā (4) || ||
brahmovāca ||
ye mānavā vigatarāgaparāparajñā
nārāyaṇaṃ suraguruṃ satataṃ (5) smaraṃti ||
dhyānena tena hata kilviṣa vedanās te
mātuḥ payodhararasaṃ na punaḥ pibanti (6) || 3 || (fol. 2r1–6)
End
agastya uvca ||
nimiṣaṃ nimiṣārdhaṃ vā (3) prāṇināṃ viṣnuciṃtanaṃ ||
tatra tatra kuruśretraṃ prayāgaṃ naimiṣaṃ vanaṃ || 62 ||
he nārāya(4)ṇa kastai pani eka ghari ādhā ghari tapāñiko ciṃtanā gari vasyo bhanyā tes ṭhāu ma(5)hā kurukṣetra prayāga naimiṣāraṇyavana samāna huṃcha bhani agasti ṛṣile viṃti gardā(6) [bha]yā || ||
vāmadeva uvāca ||
nimiṣaṃ nimiṣārdhaṃ vā ye smaraṃti janārdanaṃ ||
kratuko(7)ṭisahasrāṇāṃ te labhaṃte phalaṃ ca yat || 63 ||
he nārāyaṇa kasaile havos tāpani eka gha– (fol. 19v2–7)
Colophon
Microfilm Details
Reel No. A 92/12
Exposures 18
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 08-06-2005
Bibliography